B 128-15 Chinnamastātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 128/15
Title: Chinnamastātantra
Dimensions: 31 x 12.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2587
Remarks:
Reel No. B 128-15 Inventory No. 15159
Title Chinnamastātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 12.2 cm
Folios 17
Lines per Folio 9–11
Foliation figures in the upper left-hand margin under the marginal title chi. ma. taṃ.
Scribe Devānanda
Date of Copying SAM 1960
Place of Deposit NAK
Accession No. 4/2587
Manuscript Features
Excerpts
Beginning
<< On the left-hand side is written chinnamastātantram dhyānam and on the right-hand side is sketched the yantra and given its mantroddhāra>>
śrīmanmaṅgalamūrttaye namaḥ || ||
pratyālīḍhapadāṃ sadaiva (2) dadhatiṃ chinnaṃ śira (!) karrtṛkān
digvastrāṃ svakabandhaśāśitasu(3)dhādhārāṃ pivantīm mudā,
nāgābaddhaśiromaṇin trinaya(4)nāṃ hṛdyutpalālaṅkṛtām
ratyāsaktamanobhavo pari(dṛḍhā)(5)n(!) dhyāyej javālannibhān (!) || (fol. 1r1–5)
End
iti te kathitan devi sarvasiddhiparan naraḥ ||
japtā stutvā mahādevīṃ sarvapāpaiḥ pramucyate ||
na prakā(9)śyam idan devi sarvadevanamaskṛtam ||
idaṃ rahasyam paramaṃ goptavyam paśuśaṅkaṭe ||
iti sakalavibhūtir hetubhūtam praśastam
paṭhati ya iyam arthaḥ chinnamastā(1)stavañ ca ||
dhanada iva dhanāḍhyo mānanīyo nṛpāṇāṃ
sa bhavati ca janānām āśrayaḥ siddhiḥ(!)vettā || (fol. 34v8–9 and 35r1)
Colophon
iti śrīviśvasāratantre śivapārvatīsaṃvāde śrīchinnamastā(2)sahastranāmastotraṃ sampūrṇam || || 1960 devānanda(!) likhitam || iti śāktapramode chinnamastātantraṃ samāptaṃ (fol. 35r1–2)
Microfilm Details
Reel No. B 128/15
Date of Filming 10-10-1971
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 20-09-2007
Bibliography