B 128-15 Chinnamastātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 128/15
Title: Chinnamastātantra
Dimensions: 31 x 12.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2587
Remarks:


Reel No. B 128-15 Inventory No. 15159

Title Chinnamastātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 12.2 cm

Folios 17

Lines per Folio 9–11

Foliation figures in the upper left-hand margin under the marginal title chi. ma. taṃ.

Scribe Devānanda

Date of Copying SAM 1960

Place of Deposit NAK

Accession No. 4/2587

Manuscript Features

Excerpts

Beginning

<< On the left-hand side is written chinnamastātantram dhyānam and on the right-hand side is sketched the yantra and given its mantroddhāra>>

śrīmanmaṅgalamūrttaye namaḥ || || 

pratyālīḍhapadāṃ sadaiva (2) dadhatiṃ chinnaṃ śira (!) karrtṛkān

digvastrāṃ svakabandhaśāśitasu(3)dhādhārāṃ pivantīm mudā,

nāgābaddhaśiromaṇin trinaya(4)nāṃ hṛdyutpalālaṅkṛtām

ratyāsaktamanobhavo pari(dṛḍhā)(5)n(!) dhyāyej javālannibhān (!) || (fol. 1r1–5)

End

iti te kathitan devi sarvasiddhiparan naraḥ ||

japtā stutvā mahādevīṃ sarvapāpaiḥ pramucyate ||

na prakā(9)śyam idan devi sarvadevanamaskṛtam ||

idaṃ rahasyam paramaṃ goptavyam paśuśaṅkaṭe ||

iti sakalavibhūtir hetubhūtam praśastam

paṭhati ya iyam arthaḥ chinnamastā(1)stavañ ca ||

dhanada iva dhanāḍhyo mānanīyo nṛpāṇāṃ

sa bhavati ca janānām āśrayaḥ siddhiḥ(!)vettā || (fol. 34v8–9 and 35r1)

Colophon

iti śrīviśvasāratantre śivapārvatīsaṃvāde śrīchinnamastā(2)sahastranāmastotraṃ sampūrṇam || || 1960 devānanda(!) likhitam ||  iti śāktapramode chinnamastātantraṃ samāptaṃ (fol. 35r1–2)

Microfilm Details

Reel No. B 128/15

Date of Filming 10-10-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-09-2007

Bibliography